India Languages, asked by devikasanthosh200715, 3 months ago

सप्त भगिनी प्रदेशे केषाम् बाहुल्यं वर्तते? pls answer fast​

Answers

Answered by shishir303
0

✧ सप्त भगिनी प्रदेशे केषाम् बाहुल्यं वर्तते

➲ प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते।

पाठ संबंधित अन्य प्रश्न...

✧  सप्तभगिनी-प्रदेशे कः उद्योगः सर्वप्रमुखः?

➲ सप्तभगिनी-प्रदेशे वंश-उद्योगः उद्योगः सर्वप्रमुखः।

प्राचीनेतिहासे काः स्वाधीनाः आसन्?

➲ प्राचीनेतिहासे सप्तभगिन्यः स्वाधीनाः आसन्।

केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते?

➲ सप्तराज्यानाम् समवायः ‘सप्तभगिन्यः’ इति कथ्यते।

अस्माकं देशे कति राज्यानि सन्ति?

➲ अस्माकं देशे अष्टाविंशतिः राज्यानि सन्ति।

अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?

➲ अस्माकं देशे नवम् केन्द्रशासितप्रदेशाः सन्ति।

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions