India Languages, asked by srishti010, 2 months ago

सर्वे कर्णाभ्याम् शृण्वन्ति।
उदाहरणम्-सर्वे कर्णेन शृण्वन्ति।
(क) वयम् नेत्रेण पश्यामः।
(ख) वानर: वृक्षेण पतति।
(ग) सर्वे नासिकेन जिघ्रन्ति।​

Answers

Answered by kumarsunny2013
2

Explanation:

सर्वे कर्णाभ्याम् शृण्वन्ति।

उदाहरणम्-सर्वे कर्णेन शृण्वन्ति।

(क) वयम् नेत्रेण पश्यामः।

(ख) वानर: वृक्षेण पतति।

(ग) सर्वे नासिकेन जिघ्रन्ति।

Similar questions