Sociology, asked by chhayashriwas1410, 4 months ago

सर्वे प्रश्नाः समाधेयाः
प्रश्न 1 अधोलिखितं श्लोक पठित्वा प्रदत्त- प्रश्नानाम् उत्तराणि संस्कृतभाषया
लिखत-
अक-1x4-4
"श्रुतेन श्रोत्रियो भवति, तपसा विन्दते महत्।
धृत्याऽ द्वितीयवान्भवति, राजन्! बुद्धिमान्वृद्धसेवया।।
प्रश्नाः-
(क) केन विन्दते महत्?
"प्राप्नोति" इति क्रियापदस्य पर्यायपद श्लोकात् चित्वा लिखत-
(ग) "मूर्खः" इति पदस्य विपर्ययपदं श्लोके किं प्रयुक्तम्-
(घ) बुद्धिमान् इति पदस्य प्रक्रति-प्रत्ययं लिखत-​

Answers

Answered by sunilrajputbgbr
40

Answer:

1. तपसा विन्दते महत 2.प्राप्नोति इति क्रिया पदस्य पर्याय पद विन्दते अस्ति 3. बुद्धिमान 4 बुद्धि + मान

Explanation:

please fallow me

Similar questions