World Languages, asked by mannansardar908, 4 months ago

सर्वं परवशं दुःखं सर्बमात्मवशं सुखम्।
एतद् विद्यात् समासेन लक्षणं सुखदु:खयोः।। १
सुखमापतितं सेव्यं दु:खमापतितं तथा।
चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च।। २।​

Answers

Answered by IMPREALxHARSH
2

Answer:

what is this bro Sanskrit?

2 year pahla pessa chuuuut gya

Similar questions