India Languages, asked by prajwalsherikar2008, 4 months ago

सर्वेषु धनेषु विद्याधनम् एव उत्तमं धनं मन्यते। विद्यया एव जनाः जानन्ति यत् किं कर्तव्यम् अस्ति किं च अकर्तव्यम्। अनया एव ज्ञायते यत् किम् उचितम् अस्ति किं च अनुचितम्। विद्याधनेन एव वयं जानीमः यत् कः सन्मार्गः अस्ति कः च कुमार्गः। विद्यया एव मनुष्यः संसारे सम्मानं प्राप्नोति। विद्याधनाय वारं वारं नमः।कर्तव्यम् इति
कया एव मनुष्यः सम्मानं प्राप्नोति ? *

निद्रया

विद्यया

खादनया


Answers

Answered by Rameshjangid
0

विद्यया एव मनुष्यः संसारे सम्मानं प्राप्नोति।

वाक्य का हिंदी अर्थ- विद्या से ही मनुष्य संसार मे सम्मान प्राप्त करता है। इसका तात्पर्य यह है कि विद्या ही सबसे श्रेष्ठ धन है। इसी से ही व्यक्ति को पता चलता है कि उसके लिए क्या उचित है और क्या अनुचित। विद्या ज्ञान से ही मनुष्य सन्मार्ग और कुमार्ग में भेद कर पाता है। इसलिए विद्या को हमे नमन करना चाहिए। वह हमें अपने जीवन मे आगे बढ़ने में मदद करती है।

इसलिए यह भी कहा जाता है कि

विद्यां ददाति विनयं विनयाद् याति पात्रताम् ।

व्यये कृते वर्धते एव नित्यं विद्याधनं सर्वधन प्रधानम् ॥

अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्रममित्रस्य कुतः सुखम् ॥

For more similar questions

https://brainly.in/question/20875056

https://brainly.in/question/20272210

#SPJ1

Similar questions