Hindi, asked by jammijagathreddy09, 2 months ago

सर्वेषु धनेषु विद्याधनम् एव उत्तमं धनं मन्यते। विद्यया एव जनाः जानन्ति यत् किं कर्तव्यम् अस्ति किं च अकर्तव्यम्। अनया एव ज्ञायते यत् किम् उचितम् अस्ति किं च अनुचितम्। विद्याधनेन एव वयं जानीमः यत् कः सन्मार्गः अस्ति कः च कुमार्गः। विद्यया एव मनुष्य संसारे सम्मानं प्राप्नोति। विद्याधनाय वारं वारं नमः।

(i) विद्याधनम् एव उत्तमं धनं मन्यते।' अस्मिन् वाक्ये क्रिया-पदम् किम्?
उ0....................................

Answers

Answered by sahilsharma8219276
0

Answer:

विद्या - धनम् क्रिया पद्‌म अस्ति -

Answered by TNashnaafrin20
0

क्रिया-पदम् है 'मन्यते'। (अर्थात्, विद्याधनम् उत्तमं धनं मान्यं वा समझा जाता है।)

सर्वेषु धनेषु विद्याधनम् एव उत्तमं धनं मन्यते। विद्यया एव जनाः जानन्ति यत् किं कर्तव्यम् अस्ति किं च अकर्तव्यम्। अनया एव ज्ञायते यत् किम् उचितम् अस्ति किं च अनुचितम्। विद्याधनेन एव वयं जानीमः यत् कः सन्मार्गः अस्ति कः च कुमार्गः। विद्यया एव मनुष्य संसारे सम्मानं प्राप्नोति। विद्याधनाय वारं वारं नमः।

(i) विद्याधनम् एव उत्तमं धनं मन्यते।' अस्मिन् वाक्ये क्रिया-पदम् किम्?

उ0क्रिया-पदम् है 'मन्यते'। (अर्थात्, विद्याधनम् उत्तमं धनं मान्यं वा समझा जाता है।)

#SPJ3

Similar questions