Hindi, asked by kiranmayiT, 4 months ago

सत्संगति पर संस्कृत में अनुच्छेद
please help I will mark as brainliest

Answers

Answered by Sameeksha7
4

Answer:

सतां संगतिः सत्संगतिः कथ्यते।

अस्मिन् संसारे यथा सज्जनाः तथा दुर्जनाः अपि सन्ति।

मानव संसर्गस्यापि विशेष प्रभावः भवति।

सत्संगेन मनुष्येषु बहवः गुणाः उद्भवन्ति।

सत्संगेन मनुष्यः विवेकवान् श्रद्धावान् शीलवान् परोपकारी च भवति। दुर्जनानां संगकरणेन तु दुर्गुणाः एव प्रादुर्भवन्ति।

सत्यमेव मानवजीवने सत्संगः उन्नतेः सोपानमस्ति।

सज्जनानां संगत्या दुर्जनः अपि सज्जनः भवति ।

अतः सर्वदा सत्पुरुषाणाम् एव संगतिः कर्तव्या।

शास्त्रस्य तु अयं निर्देशः अस्ति यत् विद्यालंकृतः अपि दुर्जनः परिहर्तव्यः।

Similar questions