India Languages, asked by kkverma1784, 10 months ago

Sentences of visheshan and visheshan in Sanskrit

Answers

Answered by GaneshonBrainly
17

Answer:

Your question is incorrect and I am posting my answer with the belief that you asked me to give you sentences showing the relationship between विशेषण-पदानि and विशेष्य-पदानि.

There is a simple shloka which you can use to remember which पदम् is a विशेषण-पदम् or विशेष्य-पदम् and how to use each of the पदानि.

यल्लिङ्गं यद्वचनं या च विभक्ति: विशेष्यस्य ।

तल्लिङ्गं तद्वचनं सा च विभक्ति: विशेषणस्यापि ।

इदानीम् , अहं एतत् श्लोकस्य तात्पर्यं लिखामि ।

विशेष्यस्य यत् लिङ्गं भवति, तत् लिङ्गं अपि विशेषणस्य भवति ।

विशेष्यस्य यत् वचनं भवति, तत् वचनम् अपि विशेषनस्य भवति ।

विशेष्यस्य यत् विभक्ति: भवति, तत् विभक्ति अपि विशेषणस्य भवति ।

स्मरतु, विशेषणपदम् इत्युक्ते a word or the word that describes an object. ।

विशेष्य-पदम् इत्युक्ते object. |

अहं उदाहरणानि ददामि ।

१ . अहं एकं रक्तवर्णं कार्यानम् पश्यामि । (कार्यानं नपुंसकलिङ्ग पदं, अत: रक्तवर्ण: becomes रक्तवर्णम् (each word has three forms (genders): masculine, feminine and neutral.)

I will use a blue bag for each of the eight vibhaktis to help you understand.

२ . छात्र: नील: स्यूत: पश्यति ।

३ . छात्र: नीलं स्यूतं नयति ।

४ . छात्र: नीलेन स्यूतेन उपयुज्य पुस्तकानि आनयति ।

५ . छात्र: नीलाय स्यूताय मातरं दत्तवान् ।

६ . छात्रस्य नीलात् स्यूतात् एकम् आम्रफलं पतति ।

७ . नीलस्य स्यूयस्य कोशे धनम् अस्ति ।

७ . नीले स्यूते एक: चषक: अस्ति ।

९ . हे चतुर छात्र! भवत: नील: स्यूत: अत्र अस्ति । (I have used छात्र: as the example, here.)

Similar questions