World Languages, asked by ritikmann450, 5 months ago

शृगालेन वञ्चित: बक: अचिन्तयत्-“यथा
अनेन मया सह व्यवहारः कृतः
तथा अहम् अपि तेन सह व्यवहरिष्यामि"।
एव चिन्तयित्वा सः शृगालम्
अवदत्-"मित्र! त्वम् अपि श्व: सायं
मया सह भोजनं करिष्यसि"। बकस्य
निमन्त्रणेन शृगालः प्रसन्नः अभवत्।
यदा शृगालः सायं बकस्य निवास
भोजनाय अगच्छत्, तदा बकः सङ्कीर्णमुखे कलशे क्षीरोदनम् अयच्छत्, शृगाल
च अवदत्-"मित्र! आवाम् अस्मिन् पात्रे सहैव भोजनं कुर्वः"। बक: कलशात्
चञ्च्चा क्षीरोदनम् अखादत्। परन्तु शृगालस्य मुखं कलशे न प्राविशत्। अत:
बकः सर्व क्षीरोदनम् अखादत्। शृगालः च केवलम् ईjया अपश्यत्।
शृगाल: बकं प्रति यादृशं व्यवहारम् अकरोत् बकः अपि शृगालं प्रति तादृशं
व्यवहारं कृत्वा प्रतीकारम् अकरोत्।






translate into hindi language​

Answers

Answered by ed226430
0

Answer:

श्रीगेलेन वंचित: बक: अचिंतयत्- “जैसा

अनेन माया के साथ व्यवहार: कृतः

और अहम् आपि दस सहा व्यवरिशयमी ”।

और चिंता ही सारी बुराई की जड़ है

अवगत- “मित्र! तवम् आपि शवा: संध्या

माया सह भजन करिष्यसी ”

निमंत्रण श्रीगल: प्रसन्ना: अभावत।

यदा श्रीगल: सयान बकस्य निवास

भोजान्य अगच्छत, तदा बकः संकिरणमुखे कलसे क्षीरोदनम् अयाचत्, श्रीगल

च अवगत- "मित्र! अवाम अस्मिन पितर साहिव भंजनम् कुर्वः"। बक: कलश

चञ्चा क्षीरोदनम् अखादत्। लेकिन श्रीगलास्य मुख में प्रवेश नहीं करता है। इसलिए:

कहना: सर्व क्षीरोदनम् अखादत्। शृगाल: च केवलम् ई ज या अपश्यत्।

श्रुगल: बैंक प्रति यद्रिशम व्यावरम अक्रोटबाक: आपी श्रीगल प्रति तदरिषम

व्यवहार कृतिका प्रतिहारम अकरोट।

Explanation:

Answered by gunjalpvpg
0

Answer:

kya ye sanskrit hai..............

Similar questions