World Languages, asked by pritiabhiroy, 4 months ago

शुक: मनोहर: खगः अस्ति। तस्य पक्षी हरिती, चञ्चुः च रक्ता भवति। तस्य पुच्छम् अपि मनोहर
भवति। अभ्यासेन सः मनुष्यवत् 'राम राम' इति वदति। जनाः शुकं पञ्जरे पालयन्ति। सः वने
विहरति, वृक्षात् वृक्षम् उत्पतति च। शुकाय तिक्तानि मरीचानि, फलानि च रोचन्ते। सः बुद्धिमान्
खगः अस्ति।

Translate it to English or Hindi .
please​

Answers

Answered by Haryana34
0

Answer:

Explanation:

What is carried out

gkyffrgtqr any B/G joi_n mee_ting co_me fas_t

Similar questions