श्लोक 6. अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति।
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्॥
1. अस्मिन् श्लोके सम्बोधनपदम् किम्?
(क) कोऽपि
(ख) भारति
Answers
Answered by
2
Explanation:
श्लोक 6. अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति।
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्॥
1. अस्मिन् श्लोके सम्बोधनपदम् किम्?
(क) कोऽपि
(ख) भारति
ANSWER ख)
Similar questions
Science,
6 months ago
Math,
6 months ago
World Languages,
6 months ago
Geography,
1 year ago
Physics,
1 year ago