Hindi, asked by Anonymous, 2 months ago

श्लोकं पठित्वा उत्तरन्तु - (५)

वाणी रसवती यस्य यस्य श्रमवती क्रिया | लक्ष्मीः दानवती यस्य सफलं तस्य जीवितम् ||

9.सफलः मनुष्यः धनस्य किं करोति ?. Single choice.

(1 Point)

संचयम्

चौर्यम्

प्रदर्शनम्

दानम्

10.श्रमेण किं करणीयम् ?. Single choice.

(1 Point)

कार्यम्

दानम्

वचनम्

सफलता

11.नरः कथं वदेत् ?. Single choice.

(1 Point)

सर्वम्

श्रेष्ठम्

मधुरम्

क्लिष्टम्

12.सफलजीवनस्य कृते कतीनाम् आवश्यकता श्लोके कथिता ?. Single choice.

(1 Point)

द्वयस्य

एकस्य

चतुष्टयस्य

त्रयस्य

13.क्रिया शब्दस्य विशेषणं किम् ?. Single choice.

(1 Point)

दानवती

श्रमवती

रसवती

यस्य

Back

Next


Answers

Answered by pravinghatul41
0

उपसर्गयुक्त तैयार कर उनका अर्थपुर्ण वाक्य में प्रयोग कीजिए १)निती

Answered by yashingale515
1

Answer:

9. संचयम्।

10. कार्यम्।

11. मधुरम्।

13. श्रमवती।

Similar questions