Hindi, asked by bandanabrajesh61, 2 months ago

शाला की संस्कृत में विभक्ति चतुर्थी विभक्ति बताइए​

Answers

Answered by shishir303
2

‘शाला’ की संस्कृत में चतुर्थी विभक्ति इस प्रकार है...

शाला...

चतुर्थी विभक्ति...

एकवचन ► शालायै

द्विवचन ► शालाभ्याम्

बहुवचन ► शालाभ्यः

शाला के समस्त शब्द रूप इस प्रकार होंगे....

द्वितीया  विभक्ति...

एकवचन ► शाला

द्विवचन ► शाले

बहुवचन ► शालाः

द्वितीया  विभक्ति...

एकवचन ► शालाम्

द्विवचन ► शाले

बहुवचन ► शालाः

तृतीया विभक्ति...

एकवचन ► शालया

द्विवचन ► शालाभ्याम्

बहुवचन ► शालाभिः

चतुर्थी  विभक्ति...

एकवचन ► शालायै

द्विवचन ► शालाभ्याम्

बहुवचन ► शालाभ्यः

पंचमी  विभक्ति...

एकवचन ► शालायाः

द्विवचन ► शालाभ्याम्

बहुवचन ► शालाभ्यः

षष्ठी  विभक्ति...

एकवचन ► शालायाः

द्विवचन ► शालयोः

बहुवचन ► शालानाम्

सप्तमी  विभक्ति...

एकवचन ► शालायाम्

द्विवचन ► शालयोः

बहुवचन ► शालासु

संबोधन...

एकवचन ►  शाले

द्विवचन ► शाले

बहुवचन ►शालाः

☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼

Similar questions