Hindi, asked by ramgopaljatav42, 1 month ago

श्न-7. निम्न गद्धांश पठित्वा हिन्दी भाषा अनुवादं कृत्वा लिखित् ।
10
एकस्मिन वने एक सिंहः वसति स्म। तस्य नाम भासुरकः आसीत्। सः प्रतिदिनम् अनेकान् पशुन्
मारयति स्म। एकंदा सर्वे पशवः विचारं कृत्वा तस्य समीप गत्वा अवदन हे पशुराज। तवं अस्मांक
स्वामी, वयं सर्वे तव सेवकः च। त्वं प्रतिदिनम् अनेकान् पशुन् मारयति। त्वं तान् न मारय। त्वं
सम्मुखे प्रतिदिनम् एकं पशुः स्वयमेव आगामिष्यसि। तं खादित्वा त्वं तृप्तः भव ।​

Answers

Answered by rd1765827
0

Answer:

Pudhsdhhdh zfyfnficihx dkgsgsg

Similar questions