India Languages, asked by ARYARATHOD, 1 month ago

शाणापयत
4X134
एक: वृक्ष: अस्ति । तस्य उपरि एक: काक: अस्ति । काकस्य मुखे रोटिका खण्डम् अस्ति । वृक्षस्य
अध: एकः शृगाल: अस्ति । स: रोटिकाखण्डम् इच्छति । शृगाल: काकं वदति –“भो मित्र | खगेषु
भवान् एव सुन्दरः, चतुरः, मधुर: गायकः च । कृपया गायतु " इति । रोटिका खण्डं पादयो: अध:
स्थापयित्वा काक: वदति - "रे ! अहं पूर्ववत् मूर्खः न अस्मि" इति । शृगाल: लाज्जाम् अनुभवति ।
तत: दूरं गच्छति।
1. वृक्षस्य उपरिक: अस्ति?
2. शृगाल: कुत्र अस्ति?
3. कस्य मुखे रोटिकाखण्डम् अस्ति?
4. काकः शृगालं किं वदति ?​

Answers

Answered by deveshanaria
1

Answer:

वृक्षस्य उपरिक: अस्ति?

your answer


ARYARATHOD: can you please translate in english
deveshanaria: I will tell you in evening
Answered by SwatiRiya
6

Answer:

1. वृक्षस्य उपरिक: अस्ति?

उत्तर:- वृक्षस्य उपरि एक: काक: अस्ति।

2. शृगाल: कुत्र अस्ति?

उत्तर:- वृक्ष अध: शृगाल: अस्ति ।

3. कस्य मुखे रोटिकाखण्डम् अस्ति?

उत्तर:- काकस्य मुखे रोटिकाखण्डम् अस्ति।

4. काकः शृगालं किं वदति ?

उत्तर:- काकः शृगालं वदति - "रे ! अहं पूर्ववत् मूर्खः न अस्मि" इति।

Explanation:

Hope it helps you friend ❤️


ARYARATHOD: thanks for the answer
SwatiRiya: Your welcome friend :)
Similar questions