Psychology, asked by ashish68814, 1 month ago

श्रीगणपतिमङ्गलमालिकास्तोत्रम्

श्रीकण्ठप्रेमपुत्राय गौरीवामाङ्गवासिने ।
द्वात्रिंशद्रूपयुक्ताय श्रीगणेशाय मङ्गलम् ॥ १॥

आदिपूज्याय देवाय दन्तमोदकधारिणे ।
वल्लभाप्राणकान्ताय श्रीगणेशाय मङ्गलम् ॥ २॥

लम्बोदराय शान्ताय चन्द्रगर्वापहारिणे ।
गजाननाय प्रभवे श्रीगणेशाय मङ्गलम​

Answers

Answered by prem00016
0

Explanation:

श्रीकण्ठप्रेमपुत्राय गौरीवामाङ्गवासिने ।

द्वात्रिंशद्रूपयुक्ताय श्रीगणेशाय मङ्गलम् ॥मङ्गलम् १॥

आदिपूज्याय देवाय दन्तमोदकधारिणे ।

वल्लभाप्राणकान्ताय श्रीगणेशाय मङ्गलम् ॥मङ्गलम् २॥

लम्बोदराय शान्ताय चन्द्रगर्वापहारिणे ।

गजाननाय प्रभवे श्रीगणेशाय मङ्गलम् ॥मङ्गलम् ३॥

पञ्चहस्ताय वन्द्याय पाशाङ्कुशधराय च ।

श्रीमते गजकर्णाय श्रीगणेशाय मङ्गलम् ॥मङ्गलम् ४॥

द्वैमातुराय बालाय हेरम्बाय महात्मने ।

विकटायाखुवाहाय श्रीगणेशाय मङ्गलम् ॥मङ्गलम् ५॥

पृष्णिशृङ्गायाजिताय क्षिप्राभीष्टार्थदायिने ।

सिद्धिबुद्धिप्रमोदाय श्रीगणेशाय मङ्गलम् ॥मङ्गलम् ६॥

विलम्बियज्ञसूत्राय सर्वविघ्ननिवारिणे ।

दूर्वादलसुपूज्याय श्रीगणेशाय मङ्गलम् ॥मङ्गलम् ७॥

महाकायाय भीमाय महासेनाग्रजन्मने ।

त्रिपुरारी वरो धात्रे श्रीगणेशाय मङ्गलम् ॥मङ्गलम् ८॥

सिन्दूररम्यवर्णाय नागबद्धोदराय च ।

आमोदाय प्रमोदाय श्रीगणेशाय मङ्गलम् ॥मङ्गलम् ९॥

विघ्नकर्त्रे दुर्मुखाय विघ्नहर्त्रे शिवात्मने । var कष्टकर्त्रे कष्टहर्त्रे

सुमुखायैकदन्ताय श्रीगणेशाय मङ्गलम् ॥मङ्गलम् १०॥

समस्तगणनाथाय विष्णवे धूमकेतवे ।

त्र्यक्षाय फालचन्द्राय श्रीगणेशाय मङ्गलम् ॥मङ्गलम् ११॥

चतुर्थीशाय मान्याय सर्वविद्याप्रदायिने ।

वक्रतुण्डाय कुब्जाय श्रीगणेशाय मङ्गलम् ॥मङ्गलम् १२॥

तुण्डिने कपिलाक्षाय श्रेष्ठाय ऋणहारिणे ।

उद्दण्डोद्दण्डरूपाय श्रीगणेशाय मङ्गलम् ॥मङ्गलम् १३॥

कष्टहर्त्रे द्विदेहाय भक्तेष्टजयदायिने ।

Similar questions