Hindi, asked by rishika6981, 6 months ago

शिष्या: कुद्धा: अभवन्" अत्र अभवन् इति क्रियापदस्य कर्तृपदं किम् ?

(i) अभवन् इति क्रियापदस्य कर्तृपदं "यात्री" अस्ति ।

(ii) अभवन् इति क्रियापदस्य कर्तृपदं "महर्षि: दयानन्द:" अस्ति

(iii) अभवन् इति क्रियापदस्य कर्तृपदं "शिष्या:" अस्ति ।

(iv) अभवन् इति क्रियापदस्य कर्तृपदं "कुद्धा:" अस्ति ।

Answers

Answered by pooja004
0

Answer:

option (c ) is correct...

hope it helps u...!!!

Similar questions