Hindi, asked by shubhammaurya1, 2 months ago

शुद्धं वाक्यं लिखता
शुद्ध वाक्य लिखिए। Write the correct sentence, .
अशुद्धम्
उदाहरणम्-स: फलंखादामि।
स: फलं खादति।
(क) अहं स्नानं करोति।
(ख) अहं जनक: नमामि।
(ग) बालक: नमतः।
(घ) अश्वा: धावति।
(ङ) शुकौ वदति।​

Answers

Answered by meghaarushi5370
1

Answer:

yes

yes

no

yes

yes

are the correct sentence

Similar questions