Hindi, asked by ariyanghosh, 4 months ago

शुद्धकथनानां समक्षं 'आम्' अशुद्धकथनानां समक्षं 'न' इति लिखन्तु
(क) वृक्षाः फलानि स्वयं न खादन्ति।
(ख) वृक्षैः पर्यावरणस्य क्षतिः भवति।
(ग) शाल्मलीवृक्षाः फलं न ददाति।
(घ) वृक्षाः अङ्गाराम्लवायुं यच्छति।
(ङ) मधुमक्षिकाः पुष्परसं पिबन्ति।​

Answers

Answered by chhavitomar76
2

Answer:

.What are metal oxides?

Similar questions