India Languages, asked by maahira17, 8 months ago

शुद्धकथनानां समक्षम ‘आम्’ अशुद्धकथनानां समक्षं च ‘न’ इति लिखत-(शुद्ध कथन के सामने ‘आम’ और अशुद्ध कथन के सामने ‘न’ लिखिए-)
(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।
(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र-तत्र विकीर्ण दृष्ट्वा वार्तालापं कुर्वन्ति।
(ग) अस्माभिः पर्यावरणस्वच्छता प्रति प्रायः ध्यानं न दीयते।
(घ) वायु विना क्षणमपि जीवितुं न शक्यते।
(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।
(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।
(छ) बालकाः धेनु कदलीफलानि भोजयन्ति।
(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।

Answers

Answered by nikitasingh79
13

शुद्धकथनानां समक्षम ‘आम्’ अशुद्धकथनानां समक्षं च ‘न’ इति लिखत :  

(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।→

(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र-तत्र विकीर्ण दृष्ट्वा वार्तालापं कुर्वन्ति। → आम्

(ग) अस्माभिः पर्यावरणस्वच्छता प्रति प्रायः ध्यानं न दीयते।→ आम्

(घ) वायु विना क्षणमपि जीवितुं न शक्यते।→ आम्

(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।→

(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।→ आम्

(छ) बालकाः धेनु कदलीफलानि भोजयन्ति।→ आम्

(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।→ आम्

कुछ अतिरिक्त जानकारी :

यह प्रश्न पाठ कः रक्षति कः रक्षितः  से लिया गया है। यह एक संवादात्मक पाठ है। इस पाठ में पर्यावरण को  हम किस प्रकार स्वच्छ और प्रदूषण मुक्त रख सकते हैं इस बारे में चर्चा की गई है।

इस पाठ से संबंधित कुछ और प्रश्न :  

सन्धिविच्छेदं पूरयत-(सन्धिविच्छेद कीजिए-)

(क) ग्रीष्मर्ती ………………. + ऋतौ

(ख) बहिरागत्य – बहिः + …………..

(ग) काञ्चित् – ………………………. + चित्

(घ) तद्वनम् – …………………….. + वनम्

(ङ) कलमेत्यादीनि – …………………….. + …………………….

(च) अतीवानन्दप्रदोऽयम् – …………………….. + …………………….

https://brainly.in/question/18050022

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-(रेखांकित पदों के आधार पर प्रश्नों का निर्माण कीजिए-)

(क) जागरूकतया एवं स्वच्छताऽभियानमपि गतिं प्राप्स्यति।

(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म।

(ग) वायुवेगः सर्वथाऽवरुद्धः आसीत्।

(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।

(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।

(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति।।

https://brainly.in/question/18040587

Answered by B2kMahakal
5

Answer:

शुद्धकथनानां समक्षम ‘आम्’ अशुद्धकथनानां समक्षं च ‘न’ इति लिखत-(शुद्ध कथन के सामने ‘आम’ और अशुद्ध कथन के सामने ‘न’ लिखिए-)

(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।

(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र-तत्र विकीर्ण दृष्ट्वा वार्तालापं कुर्वन्ति।

(ग) अस्माभिः पर्यावरणस्वच्छता प्रति प्रायः ध्यानं न दीयते।

(घ) वायु विना क्षणमपि जीवितुं न शक्यते।

(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।

Similar questions
Math, 11 months ago