Hindi, asked by ragnithakur2017, 1 month ago

शब्द-परिचय ;- तत्,किम् , एतत् , तीनों  लिंगो में  लिखें l​

Answers

Answered by saumyashanta
1

Answer:

तत्= सः(पुल्लिङ्गम्) ,सा(स्त्रीलिङ्ग), तत्(नपुंसलिङ्ग)

किम्=कः(पुल्लिङ्गम्),का(स्त्रीलिङ्ग), किम्(नपुंसलिङ्ग)

एतत्=एषः(पुल्लिङ्गम्),एषा(स्त्रीलिङ्ग),एतत्(नपुंसलिङ्ग)

Similar questions