CBSE BOARD X, asked by meenadevi2924, 5 hours ago

शब्दरूप (हरि) और धातुरूप ( कृ ) करना​

Answers

Answered by shrutisharma07
1

Answer:

हरि के रूप - Hari Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन

प्रथमा हरिः हरी हरयः

द्वितीया हरिं हरी हरीन्

तृतीया हरिणा हरिभ्याम् हरिभिः

चतुर्थी हरये हरिभ्याम् हरिभ्यः

पंचमी हरेः हरिभ्याम् हरिभ्यः

षष्ठी हरेः हर्योः हरीणां

सप्तमी हरौ हर्योः हरिषु

सम्बोधन हे हरे ! हे हरी ! हे हरयः

Similar questions