Hindi, asked by ayush1918, 10 months ago

शब्दरूपाणि लिखत - बालक , बालिका ,पुष्प ​

Answers

Answered by CutyRuhi
28

विभक्ति एकवचन द्विवचन बहुवचन

प्रथमा पुष्पम् पुष्पे पुष्पानि

द्वितीया पुष्पम् पुष्पे पुष्पानि

तृतीया पुष्पेन पुष्पाभ्याम् पुष्पैः

चर्तुथी पुष्पाय पुष्पाभ्याम् पुष्पेभ्यः

पन्चमी पुष्पात् पुष्पाभ्याम् पुष्पेभ्यः

षष्ठी पुष्पस्य पुष्पयोः पुष्पानाम्

सप्तमी पुष्पे पुष्पयोः पुष्पेषु

सम्बोधन हे पुष्पम्! हे पुष्पे! हे पुष्पानि!

विभक्ति एकवचन द्विवचन बहुवचन

प्रथमा बालिका बालिके बालिकाः

द्वितीया बलिकाम् बालिके बालिकाः

तृतीया बालिकया बलिकाभ्याम बालिकाभिः

चर्तुथी बलिकायै बलिकाभ्याम बालिकाभ्य:

पन्चमी बालिकायाः बलिकाभ्याम् बालिकाभ्यः

षष्ठी बालिकायाः बालिकयोः बालिकानाम्

सप्तमी बालिकायाम् बालिकयोः बालिकासु

सम्बोधन हे बालिके! हे बालिके! हे बालिकाः

Baalk is given below...

Hope it helps❤❤

Attachments:

CutyRuhi: hmm
Similar questions