Hindi, asked by tdabral2006, 4 months ago

"षण्णवतिः" इति पदं कस्याः संख्याया: कृते प्रयुक्तम् भवति?

2 points

16

36

66

96

"79"(उनासी) इति कस्यै संख्यायै प्रयुक्तम् भवति?

2 points

नवसप्ततिः

एकोनाशीतिः

उभौ

उभावेव न

"चतुर्-शब्दस्य स्त्रीलिंगे संख्याशब्दः अस्ति ....

2 points

चत्वारः

चतस्रः

चत्वारि

कोऽपि न

वाक्यानि पूरयत। एकस्मिन् पात्रे॰॰॰॰॰॰॰॰॰॰(16)फलानां रसं वर्तते?

2 points

षोडश

षट्

षड्विंशति

षट्विंशति

उद्याने॰॰॰॰॰॰॰॰॰पुरुषाः भ्रमन्ति।

2 points

चत्वारः

चतस्त्रः

चत्वारि

चतुर्दश

शुद्धं विकल्पं चिनुत।

2 points

चत्वारिंशत्

चत्वारींशत्

चत्वारंशत्

चत्वारशत्

रिक्तस्थानानि पूरयत। मई मासे॰॰॰॰॰॰॰॰(31)दिवसाः भवन्ति

2 points

त्रिंशत्

त्रयस्त्रिंशत्

एकत्रिंशत्

कोऽपि न

रिक्तस्थानानि पूरयत।"पाण्डवा॰॰॰॰॰॰॰॰आसन्।"

2 points

पञ्च

पच्चाः

पच्च

पच्चम्

आरोहक्रमेण शुद्धं विकल्पं चिनुत।

2 points

विंशति:, पच्चविंशति:,त्रिंशत्,नवविंशतिः

षष्टि:, सप्ततिः, अशीतिः , नवतिः

दश,एकादश,नव,त्रयोदश

कोऽपि न

अवरोहक्रमेण शुद्धं विकल्पं चिनुत।

2 points

अष्टादश,सप्तदश,षोडश,पञ्चदश

अशीतिः, सप्तति:, एकसप्ततिः, षष्टि:

अष्टत्रिंशत्,सप्तत्रिंशत्,षट्त्रिंंशत्,नवत्रिंंशत्

कोऽपि न
please please bhai sorry for the Sanskrit hi important MCQ please solve​

Answers

Answered by lpancham868
2

Answer:

please makes me free point

Answered by ks8130019
0

Answer:

96 is an right answer.

please make sure click on

96 number

Similar questions