India Languages, asked by mahtoshiksha, 2 months ago

short essay on Sardar Vallabhbhai Patel in Sanskrit​

Answers

Answered by FFLOVERADITYA
7

ANSWER-

सरदार पटेलः महान् राजनीतिज्ञः आसीत् । पञ्चमप्तत्युत्तराष्टादशशततमे (१८७५) अब्दे एव स्मिन् : निर्धनपरिवारे तस्य जन्माऽभवत् । ‘मैट्रिक’ परीक्षामुत्तीर्य स ‘मुख्त्यारी’ परीक्षामुत्तीर्णवान् । किञ्चित्कालानन्तरं स ‘बैरिस्ट्री’ परीक्षामुत्तरितुमगलदेशमगच्छेत् । तां रक्षां प्रथमश्रेण्यातंर्य स्वदेशं च प्रत्यागत्य सः अहमदाबादनगरे वाक्कीलकार्य (वकालत) कतु मानभत । तवैव च महात्मना गान्धिना गर र सम्पर्कोऽभवत् स सदैव महात्मनः गान्धिनः आदेशानुसारमाजीवं देशसेवामकरोत् ।।..

PLEASE MARK ME BRAINLIST ✌️..

Similar questions