India Languages, asked by spoonam1213, 7 months ago

short question ans on sanskrit of chapter 2 cbsc class 8 the answer will be marked as braniest​

Answers

Answered by payalsood222
17

Explanation:

.2: एकपदेन उत्तरं लिखत-

(क) सिंहस्य नाम किम्‌?

(ख) गुहाया: स्वामी क: आसीत्‌?

(ग) सिंह: कस्मिन्‌ समये गुहाया: समीपे आगत:?

(घ) हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते?

(ङ) गुहा केन प्रतिध्वनिता?

Ans : (क) खरनखर:।

(ख) दधिपुच्छ: शृगाल:।

(ग) सूर्यास्तसमये।

(घ) भयसन्त्रस्तमनसाम् ।

(ङ) सिंहस्य गर्जनेन ।

Q.3: पूर्णवाक्येन उत्तरत-

(क) खरनखर: कुत्र प्रतिवसति स्म?

(ख) महतीं गुहां दृष्ट्वा सिंह: किम्‌ अचिन्तयत्‌?

(ग) शृगाल: किम्‌ अचिन्तयत्‌?

(घ) शृगाल: कुत्र पलायित:?

(ङ) किं विचार्य सिंह: शृगालस्य आह्वानमकरोत्‌?

(च) अस्यां कथायां कस्य चातुर्यं निरूपितं सिंहस्य शृगालस्य वा?

Ans : (क) खरनखर: वने प्रतिवसति स्म।

(ख) महतीं गुहां दृष्ट्वा सिंह: अचिन्तयत – “नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीव: आगच्छति। अत: अत्रैव निगूढ़ो भूत्वा तिष्ठामि।”

(ग) शृगाल: अचिन्तयत्‌ – “अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंह: अस्तीति तर्कयामि। तत् किं करवाणि?”

(घ) शृगाल: गुहाया: दूरं पलायित:।

(ङ) सिंह: शृगालस्य आह्वानमकरोत्‌ यतोहि − मम् आह्वान श्रुत्वा स: बिले प्रविश्य मे भोज्यं भविष्यति।

(च) अस्यां कथायां शृगालस्य चातुर्यं निरूपितं यतोहि स स्वयुक्तिया सिंहस्य चाले विफलं अकरोत।

Q.4: रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) क्षुधार्त: सिंहः कुत्रापि आहारं न प्राप्तवान्?

(ख) दधिपुच्छ: नाम शृगालः गुहाया: स्वामी आसीत्?

(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति?

(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?

(ङ) आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?

Ans : Missing

Q.5: घटनाक्रमानुसारं वाक्यानि लिखत-

(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।

(ख) सिंह: एकां महतीं गुहाम्‌ अपश्यत्‌।

(ग) परिभ्रमन्‌ सिंह: क्षुधार्तो जात:।

(घ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।

(ङ) सिंह: शृगालस्य आह्वानमकरोत्‌।

(च) दूरं पलायमान: शृगाल: श्लोकमपठत्‌।

(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।

Ans : एतानि उपयुक्त क्रम निम्न सन्ति:-

(क) परिभ्रमन्‌ सिंह: क्षुधार्तो जात:।

(ख) सिंह: एकां महतीं गुहाम्‌ अपश्यत्‌।

(ग) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।

(घ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।

(ङ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।

(च) सिंह: शृगालस्य आह्वानमकरोत्‌।

(छ) दूरं पलायमान: शृगाल: श्लोकमपठत्‌।

Q.6: यथानिर्देशमुत्तरत

(क) 'एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्' अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि

लिखत? ।

(ख) तदहम् अस्य आह्वानं करोमि- अत्र 'अहम्' इति पदं कस्मै प्रयुक्तम्?

(ग) 'यदि त्वं मां न आह्वयसि' अस्मिन् वाक्ये कर्तृपदं किम्?

(घ) 'सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते' अस्मिन् वाक्ये क्रियापदं किम्?

(ङ) 'वनेऽत्र संस्थस्य समागता जरा' अस्मिन् वाक्ये अव्ययपदं किम्?

Ans : Missing

Q.7: मञ्जूषात: अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

सहसा दूरे क्रमश: यदा तदा परन्तु यदि तर्हि

एकस्मिन्‌ वने कश्चन व्याध: जालं विस्तीर्य ——————– स्थित:। ——————– आकाशे सपरिवार: कपोतराज: चित्रग्रीव: निर्गत:। ——————– तण्डुलकणानामुपरि कपोतानां लोभो जात:। ——————– राजा तत्र सहमत: नासीत्‌। तस्य युक्ति: आसीत्‌ ——————– निर्जने वने कोऽपि मनुष्यो नास्ति ——————– कुतो वा तण्डुलकणानां सम्भव:? ——————– राज्ञ: उपदेशमस्वीकृत्य ते नीचै: आगता, ——————– जाले निपतिता:। अत: उक्तम्‌ ‘——————– विदधीत न क्रियाम्‌’।

Ans : एकस्मिन्‌ वने कश्चन व्याध: जालं विस्तीर्य दूरे स्थित:। क्रमश: आकाशे सपरिवार: कपोतराज: चित्रग्रीव: निर्गत:। तदा तण्डुलकणानामुपरि कपोतानां लोभो जात:। परन्तु राजा तत्र सहमत: नासीत्‌। तस्य युक्ति: आसीत्‌ यदि निर्जने वने कोऽपि मनुष्यो नास्ति तर्हि कुतो वा तण्डुलकणानां सम्भव:? यदा राज्ञ: उपदेशमस्वीकृत्य ते नीचै: आगता, तदा जाले निपतिता:। अत: उक्तम्‌ ‘ सहसा विदधीत न क्रियाम्‌’।

Similar questions