Hindi, asked by jpjitendra688, 11 months ago

Short sentences on diwali in sanskrit

Answers

Answered by ankydc
0

१.दीपावलिः भारतीयानां सर्वप्रसिद्ध उत्सवः अस्त्ति ।


२.दीपावलिः उत्सवः कार्तिकमासास्य अमावस्यायां भवति ।


३. कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि ।


४. सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति ।


५. गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति ।



६.पुरुषाः , स्त्रियः , बालकाः, बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति ।


७.रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति ।


८. सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति ।



Similar questions