India Languages, asked by sehbanazim, 2 months ago

Sikkim Sanskriti in Sanskrit language ​

Answers

Answered by Anonymous
7

Answer:

Ethane is treated with chlorine to form ethyl chloride. Step-2:-Conversion of ethyl chloride into propanoic acid. Ethyl chloride on reaction with alcoholic KCN gives ethyl cyanide, which on hydrolysis gives propanoic acid.

Attachments:
Answered by barkinkar
0

सिक्किम राज्यस्य संस्कृति

  • भारतस्य पूर्वोत्तरप्रदेशे सिक्किम-राज्यं प्रमुखव्यापारकेन्द्रराज्येषु अन्यतमम् अस्ति

  • गङ्गटोक् सिक्किम-राज्यस्य राजधानी अस्ति।

  • क्षेत्रफलेन भारतस्य द्वितीयं लघुतमं राज्यम् अस्ति।

  • सिक्किमं बहुजातीयं बहुभाषिकं च भारतीयराज्यम् अस्ति ।

  • सिक्किमस्य ११ राजभाषाः सन्ति- नेपाली, सिक्किमी, लेप्चा, तामाङ्ग, लिम्बू, नेवारी, राय, गुरुङ्ग, मोगर, सुनवार, आङ्ग्लभाषा च ।

  • सिक्किमस्य अर्थव्यवस्था मुख्यतया कृषिपर्यटनयोः उपरि निर्भरं वर्तते।

  • यतो हि सिक्किमस्य प्रथमः राजा तिब्बतः सिक्किमदेशं प्रव्रजति स्म

  • सिक्किमस्य धर्मस्य संस्कृतिस्य च दृष्ट्या तिब्बत-भूटान-देशयोः निकटसम्बन्धः अस्ति

  • हिन्दू धर्म एवं वज्रयाण बौद्ध धर्म सिक्किमस्य मुख्य धर्म अस्ति।

  • यतः सिक्किमस्य भूटानदेशेन सह महत्त्वपूर्णसीमा अस्ति, तस्मात् द्वयोः राज्ययोः सांस्कृतिकसादृश्यं बहु अस्ति ।

  • सिक्किम-संस्कृतेः अपि नेपाल-संस्कृतौ महत्त्वपूर्णः प्रभावः अभवत्

  • भारतस्य बृहत्तमं इलायची उत्पादकं राज्यं सिक्किमम् अस्ति

अधिकं पठन्तु :

paragraph on sikkim

https://brainly.in/question/17914051

write the information about sikkim

https://brainly.in/question/31177324

#SPJ3

Similar questions