India Languages, asked by parveenstarP961, 1 year ago

Small sloka on paropkar. i need 5

Answers

Answered by shraddha99
1

Answer:

अष्टादशपुराणानां सारं व्यासेन कीर्तितम् |

परोपकार: पुण्याय पापाय परपीडनम् ॥

अग्निशेषमृणशेषं शत्रुशेषं तथैव च |

पुन: पुन: प्रवर्धेत तस्माच्शेषं न कारयेत् ||

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् |

मूढै: पाषाणखण्डेषु रत्नसंज्ञा प्रदीयते ||

नाभिषेको न संस्कार: सिंहस्य क्रियते मृगैः |

विक्रमार्जितराज्यस्य स्वयमेव मृगेंद्रता ||

वनानि दहतो वन्हेस्सखा भवति मारूत: |

स एव दीपनाशाय कृशे कस्यास्ति सौहॄदम् ||

Similar questions