Small sloka on paropkar. i need 5
Answers
Answered by
1
Answer:
अष्टादशपुराणानां सारं व्यासेन कीर्तितम् |
परोपकार: पुण्याय पापाय परपीडनम् ॥
अग्निशेषमृणशेषं शत्रुशेषं तथैव च |
पुन: पुन: प्रवर्धेत तस्माच्शेषं न कारयेत् ||
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् |
मूढै: पाषाणखण्डेषु रत्नसंज्ञा प्रदीयते ||
नाभिषेको न संस्कार: सिंहस्य क्रियते मृगैः |
विक्रमार्जितराज्यस्य स्वयमेव मृगेंद्रता ||
वनानि दहतो वन्हेस्सखा भवति मारूत: |
स एव दीपनाशाय कृशे कस्यास्ति सौहॄदम् ||
Similar questions
Biology,
6 months ago
English,
6 months ago
Computer Science,
6 months ago
Physics,
1 year ago
Social Sciences,
1 year ago