India Languages, asked by hali2470, 1 year ago

some sentences on our national flag in Sanskrit

Answers

Answered by coolthakursaini36
134

उत्तरम्->                               “राष्ट्रध्वज:”

अस्माकं देशस्य ध्वज: त्रिवर्ण: अस्ति| अस्मिन् ध्वजे केशरवर्ण:, श्वेत:, हरित: च त्रय: वर्णा: सन्ति| केशरवर्ण: शौर्यस्य, श्वेत: सत्यस्य, हरित: च समृद्धे सूचक: सन्ति|

ध्वजस्य मध्ये अशोकचक्रं वर्तते| एतत् प्रगते: न्यायस्य च प्रवर्तकम्| अयं चक्र: सारनाथे अशोकस्तम्भात् गृहित: अस्ति|

भारतस्य संविधानसभायां 22 जुलाई 1947 तमे वर्षे अस्य ध्वजस्य स्वीकारणम् जातम्| अस्माकं त्रिवर्ण: ध्वज: स्वाधीनताया: राष्ट्रगौरवस्य च प्रतीक:| जयतु त्रिवर्ण: ध्वज:|

Answered by icykiller975
5

Answer:

उत्तरम्->                               “राष्ट्रध्वज:”

अस्माकं देशस्य ध्वज: त्रिवर्ण: अस्ति| अस्मिन् ध्वजे केशरवर्ण:, श्वेत:, हरित: च त्रय: वर्णा: सन्ति| केशरवर्ण: शौर्यस्य, श्वेत: सत्यस्य, हरित: च समृद्धे सूचक: सन्ति|

ध्वजस्य मध्ये अशोकचक्रं वर्तते| एतत् प्रगते: न्यायस्य च प्रवर्तकम्| अयं चक्र: सारनाथे अशोकस्तम्भात् गृहित: अस्ति|

भारतस्य संविधानसभायां 22 जुलाई 1947 तमे वर्षे अस्य ध्वजस्य स्वीकारणम् जातम्| अस्माकं त्रिवर्ण: ध्वज: स्वाधीनताया: राष्ट्रगौरवस्य च प्रतीक:| जयतु त्रिवर्ण: ध्वज:|

Explanation:

Similar questions