Hindi, asked by rp7420876798, 2 months ago


३ तानि अपत्यानि खादन्ति
पञ्चदश वाक्यानि । (परस्मैपदम्) कण्ठस्थीकरणार्थम् ।
३ ते बालकाः खादन्ति
२ तौ बालकौ खादतः ।
१ स: बालक: खादति ।
३ ताः कन्या: खादन्ति ।
२ ते कन्ये खादतः ।
१ साकल्या खादति ।
१तद् अपत्यं खादति ।
२ ते अपत्ये खादतः ।
४. त्वं खादसि।
५. युवां खादथः ।
६. यूयं खादथ ।
७. अहं खादामि।
८. आवां खादावः ।
९. वयं खादामः।
plz give me other example of this sentence
पठति ​

Answers

Answered by anupamasikder12
0

Answer:

१) राम: पठति |

२) त्वं पठिष्यसि |

३) वयं पठाम: |

Hope this helps you ;)

If yes, then please mark this as the brainliest answer!

Similar questions