India Languages, asked by sudiptambe97, 4 months ago

तं परीक्षितुं वरतन्तुः अकथयत् " त्वया मम सकाशात् चतुर्दशविद्या : अधीताः । अतः चतुर्दशकोटिसुवर्णमुद्राः आनय । गुरोः वचनं श्रुत्वा कौत्सः चिन्ताकुलः जातः एतावत् सुवर्णमुद्रा कुतः आनयानि ? महाराज रघु विहाय न कोऽपि एतावती मुद्राः दातुं समर्थः ।




Answers

Answered by himanshu19153
0

Explanation:

yeyyeyyshshhshhshhsh

Answered by bhagyashridashrath
1

Explanation:

hey what is your question pls tell

I also in 9 th and study sunskrit

pls thank my answer

mark as brainleist

follow me

Similar questions