CBSE BOARD X, asked by annurajshri, 2 months ago

त्रास्त्र
M
धरायाः, सृष्टिचक्रस्य, मानवतायाः वन-पर्वतादीनां च रक्षणाय पर्यावरणस्य रक्षणम् अत्यावश्यकमा
अस्माभिः दूषितं जलं नदीषु सागरेषु वा नैव पातनीयम्। दूषितानां वायूनां वायुमण्डले प्रक्षेप: रोधनीय:
स्वच्छानाम् इन्धनानां च प्रयोग: करणीयः। यन्त्रालयानां स्थापना नगरेभ्यः ग्रामेभ्यश्च दूरे एव
करणीया। अधिकाधिकेन वृक्षारोपणेन वायुमण्डले वनेषु च सन्तुलनं स्थापनीयम्। वनानामुच्छेदनं नैव
करणीयम्। दूषितेन्धनानां समधिकेन उपयोगेन 'ओजोन' इति परिधिः क्षतिग्रस्ता भवति तदपि
निवारणीयम्। तदैव एषा धरा जीवनदायिनी भविष्यति।​

Answers

Answered by DAZZYGAMER
1

Explanation:

b MXHh fall Ball I am off I'll ka kiss na n Oak leaf so ka kya fl do check so u

Similar questions