World Languages, asked by tmtaaf, 6 months ago

' त्रिवर्ण ध्वज ' पर पाँच वाक्य संस्कृत में लिखें I
( 'त्रिवर्ण ध्वज' का मतलब तिरंगा )

Please answer this question .

class- 7 th
subject - Sanskrit​

Answers

Answered by SOURAVSKEHAWAT
38

Answer:

hope it will help you mate

Attachments:
Answered by priyarksynergy
12

त्रिवर्ण ध्वज - अस्माकं ध्वजे त्रयः वर्णाः सन्ति।

Explanation:

  • अस्माकं देशस्य ध्वजः त्रिवर्णः इति।
  • अस्मिन ध्वजे त्रयः वर्णाः सन्ति, अतः त्रिवर्णः।  
  • ध्वजे केसरवर्णः शक्त्याः सूचकः अस्ति।
  • अस्माकं ध्वजस्य श्वेतवर्णः सत्यस्य सूचकः अस्ति।
  • ध्वजे हरितवर्णः वसुंधरायाः सूचकः अस्ति।
  • ध्वजस्य मध्ये एकम नीलवर्णं चक्रम वर्तते।  
  • इदमः अशोकचक्रम कथ्यते।
  • अशोकचक्रे चतुर्विशांतिः अराः सन्ति।
  • त्रिवर्णः ध्वजः स्वाधीनतायाः राष्ट्रगौरवस्य च।
  • त्रिवर्णध्वजस्य उत्तोलनं स्वतंत्रता दिवसे गणतंत्र दिवसे च भवति।

Similar questions