Hindi, asked by kanishkav695, 4 months ago


त्रिवर्ण: ध्वज पर संस्कृत में पांच वाक्य लिखकर।

Answers

Answered by Rameshjangid
1

त्रिवर्ण: ध्वज पर आधारित संस्कृत में पांच वाक्य : -

  1. त्रिवर्ण ध्वज अस्य अर्थ: अस्ति यत अस्माकं ध्वजे त्रयः वर्णाः सन्ति।
  2. अस्माकं देशस्य ध्वजः त्रिवर्णः इति कथ्यते ।
  3. अस्मिन ध्वजे मुख्यतः त्रयः वर्णाः सन्ति ।
  4. अस्माकं ध्वजे केसरवर्णः शक्त्याः सूचकः प्रतीक: च अस्ति।
  5. अस्माकं ध्वजस्य श्वेतवर्णः सत्यस्य सूचकः प्रतीक: च अस्ति।

त्रिवर्ण: ध्वज पर संस्कृत में अन्य वाक्य : -

  • अस्माकं ध्वजे हरितवर्णः वसुंधरायाः सूचकः प्रतीक: च अस्ति।
  • ध्वजस्य मध्ये एकं नीलवर्णं चक्रम अपि वर्तते।
  • इदमः नीलवर्णं चक्रम अशोकचक्रम कथ्यते।
  • अस्माकं अशोकचक्रे चतुर्विशांतिः अराः अपि सन्ति।
  • अस्माकं त्रिवर्णः ध्वजः स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीक: अस्ति।
  • इदं त्रिवर्णध्वजस्य उत्तोलनं अस्माकं स्वतंत्रता गणतंत्र दिवसे च भवति।
  • भारतस्य संविधानसभायां 22 जुलाई 1947 तमे वर्षे पूर्णतया समग्रतया च अस्य ध्वजस्य स्वीकरणं जातम्‌ ।

For more questions

https://brainly.in/question/3471800

https://brainly.in/question/3471877

#SPJ1

Similar questions