Hindi, asked by avnigupta44, 1 month ago

तिथि:-18-10-2020
पूज्य माता
प्रणामः।
अत्र कुशलं
अस्मिन् पत्रे अहं स्वजीवनलक्ष्यं प्रति इच्छामि। अहम् एका
भवितुम् इच्छामि। बालानां जीवने ज्ञानज्योति:प्रकाशयितुम् इच्छामि।
भवती जानाति यत् अद्य
अभावः वर्तते। अत: अहं शिक्षाक्षेत्रे
तत्परा अस्मि। विस्तरेण पुनः लेखिष्यामि।
पितृचरणयोः अपि मम

भवत्याः
सुरभि
मञ्जूषा - लेखितुम्, शिक्षायाः ,गन्तुम्, पुत्री, वन्दना, तत्रास्तु, सादर, योग्य-शिक्षकस्य,
छात्रावासतः,अध्यापिका। pls tell the answers​

Attachments:

Answers

Answered by prajwalchaudhari
0

Answer:

:-18-10-2020

पूज्य माता

प्रणामः।

अत्र कुशलं

अस्मिन् पत्रे अहं स्वजीवनलक्ष्यं प्रति इच्छामि। अहम् एका

भवितुम् इच्छामि। बालानां जीवने ज्ञानज्योति:प्रकाशयितुम् इच्छामि।

भवती जानाति यत् अद्य

अभावः वर्तते। अत: अहं शिक्षाक्षेत्रे

तत्परा अस्मि। विस्तरेण पुनः लेखिष्यामि।

पितृचरणयोः अपि मम

भवत्याः

सुरभि

मञ्जूषा - लेखितुम्, शिक्षायाः ,गन्तुम्, पुत्री, वन्दना, तत्रास्तु, सादर, योग्य-शिक्षकस्य,

छात्रावासतः,अध्यापिका। pls tell the

Similar questions