Hindi, asked by arshikaTiwari67, 4 months ago

तक्षशिलायाम् एकः ब्राह्मणः आसीत्। तस्य नाम चाणक्यः (कौटिल्य:)
आसोत्। सः कृष्णवर्णः. कृशशरीरः / खल्वाटः शिरसि
दीपशिखः,
स्थूलौष्ठः अत्यन्तकुरूपः परन्तु बुद्धिकौशले
अप्रतिमः आसीत्। एकदा मगधदेशस्य नृपः नन्दः तम्
अपमानित कृत्वा सभायाः बहिः निष्कासितवान्। एतेन
अपमानेन सः कुद्धः भूत्वा प्रतिज्ञाम् अकरोत्- “यावत्
अहं नन्दवंश न नक्ष्यामि तावत् शिखां न भन्त्स्यामि।" एतत् निश्चय
कृत्वा सः एक योग्य युवकम् अन्वेष्टु गृहात् निर्गतः।
एकदा मार्गे 'राजा-प्रजा' इति क्रीडन्तं बालक वीक्ष्य सः तत्रैव स्थितवान्।
एक: बालकः नृपः आसीत् अन्ये च मन्त्री प्रजाजनाः च आसन्। बालकस्य
सम्मुखे द्वे महिले अतिष्ठताम्। एकस्याः अङ्के एकः शिशुः आसीत्। सा नृपाय
अकथयत्- "एषः मम शिशुः अस्ति।" अन्या अवदत्- "एषः मम शिशुः।"
विवदमाने द्वे नृपः अवदत्- “अल कोलाहलेन। अल विवादेन। अहम् अधुना
न्याय करिष्यामि। सः सैनिकम् आदिष्टवान- "शिशोः द्वे खण्डे कृत्वा
अर्धम् अर्धम् ताभ्यां यच्छ।"
तदैव एका महिला नृपस्य चरणयोः पतित्वा
अवदत्- “महाराज! एवं मा कुरु। शिशु
मा मारय। शिशु तस्यै एव महिलायै
यच्छतु।" बालकनृपः अवदत्- “सैव
शिशोः माता अस्ति।" चाणक्यः एतत्
सर्वम् अपश्यत् बालकस्य च न्यायं दृष्ट्वा
स्तब्धः जातः।
चाणक्यः बालकस्य मातुः अनुमत्या तं
तक्षशिलाम् अनयत्।
तक्षशिलाविश्वविद्यालये शिक्षाम् अधिगत्य सः बालकः कुशलः योद्धा
राजनीतिज्ञः च अभवत्।
सः चाणक्यस्य सहायतया नन्द नष्टवान् मगधदेशस्य च नृपः अभवत्। सः
'चन्द्रगुप्तमौर्यः' इति नाम्ना प्रसिद्ध : जात: चाणक्यः च तस्य महामन्त्री अभवत्।
चाणक्येन स्वकीयानुभवेन चिन्तनेन च राजनीतिम् आश्रितम् 'अर्थशास्त्रम्'
नामैकः ग्रन्थः लिखितः। अधुनापि अयं ग्रन्थ: विभिन्नस्तरेषु पाठ्यपुस्तकरूपेण
पाठ्यते।


please convert the following sanskrit story to hindi anuvaad​

Answers

Answered by brainlymeet51
2

तक्षशिलायाम् एकः ब्राह्मणः आसीत्। तस्य नाम चाणक्यः (कौटिल्य:)

आसोत्। सः कृष्णवर्णः. कृशशरीरः / खल्वाटः शिरसि

दीपशिखः,

स्थूलौष्ठः अत्यन्तकुरूपः परन्तु बुद्धिकौशले

अप्रतिमः आसीत्। एकदा मगधदेशस्य नृपः नन्दः तम्

अपमानित कृत्वा सभायाः बहिः निष्कासितवान्। एतेन

अपमानेन सः कुद्धः भूत्वा प्रतिज्ञाम् अकरोत्- “यावत्

अहं नन्दवंश न नक्ष्यामि तावत् शिखां न भन्त्स्यामि।" एतत् निश्चय

कृत्वा सः एक योग्य युवकम् अन्वेष्टु गृहात् निर्गतः।

एकदा मार्गे 'राजा-प्रजा' इति क्रीडन्तं बालक वीक्ष्य सः तत्रैव स्थितवान्।

एक: बालकः नृपः आसीत् अन्ये च मन्त्री प्रजाजनाः च आसन्। बालकस्य

सम्मुखे द्वे महिले अतिष्ठताम्। एकस्याः अङ्के एकः शिशुः आसीत्। सा नृपाय

अकथयत्- "एषः मम शिशुः अस्ति।" अन्या अवदत्- "एषः मम शिशुः।"

विवदमाने द्वे नृपः अवदत्- “अल कोलाहलेन। अल विवादेन। अहम् अधुना

न्याय करिष्यामि। सः सैनिकम् आदिष्टवान- "शिशोः द्वे खण्डे कृत्वा

अर्धम् अर्धम् ताभ्यां यच्छ।"

तदैव एका महिला नृपस्य चरणयोः पतित्वा

अवदत्- “महाराज! एवं मा कुरु। शिशु

मा मारय। शिशु तस्यै एव महिलायै

यच्छतु।" बालकनृपः अवदत्- “सैव

शिशोः माता अस्ति।" चाणक्यः एतत्

सर्वम् अपश्यत् बालकस्य च न्यायं दृष्ट्वा

स्तब्धः जातः।

चाणक्यः बालकस्य मातुः अनुमत्या तं

तक्षशिलाम् अनयत्।

तक्षशिलाविश्वविद्यालये शिक्षाम् अधिगत्य सः बालकः कुशलः योद्धा

राजनीतिज्ञः च अभवत्।

सः चाणक्यस्य सहायतया नन्द नष्टवान् मगधदेशस्य च नृपः अभवत्। सः

'चन्द्रगुप्तमौर्यः' इति नाम्ना प्रसिद्ध : जात: चाणक्यः च तस्य महामन्त्री अभवत्।

चाणक्येन स्वकीयानुभवेन चिन्तनेन च राजनीतिम् आश्रितम् 'अर्थशास्त्रम्'

नामैकः ग्रन्थः लिखितः। अधुनापि अयं ग्रन्थ: विभिन्नस्तरेषु पाठ्यपुस्तकरूपेण

पाठ्यते।

तक्षशिलायाम् एकः ब्राह्मणः आसीत्। तस्य नाम चाणक्यः (कौटिल्य:)

आसोत्। सः कृष्णवर्णः. कृशशरीरः / खल्वाटः शिरसि

दीपशिखः,

स्थूलौष्ठः अत्यन्तकुरूपः परन्तु बुद्धिकौशले

अप्रतिमः आसीत्। एकदा मगधदेशस्य नृपः नन्दः तम्

अपमानित कृत्वा सभायाः बहिः निष्कासितवान्। एतेन

अपमानेन सः कुद्धः भूत्वा प्रतिज्ञाम् अकरोत्- “यावत्

अहं नन्दवंश न नक्ष्यामि तावत् शिखां न भन्त्स्यामि।" एतत् निश्चय

कृत्वा सः एक योग्य युवकम् अन्वेष्टु गृहात् निर्गतः।

एकदा मार्गे 'राजा-प्रजा' इति क्रीडन्तं बालक वीक्ष्य सः तत्रैव स्थितवान्।

एक: बालकः नृपः आसीत् अन्ये च मन्त्री प्रजाजनाः च आसन्। बालकस्य

सम्मुखे द्वे महिले अतिष्ठताम्। एकस्याः अङ्के एकः शिशुः आसीत्। सा नृपाय

अकथयत्- "एषः मम शिशुः अस्ति।" अन्या अवदत्- "एषः मम शिशुः।"

विवदमाने द्वे नृपः अवदत्- “अल कोलाहलेन। अल विवादेन। अहम् अधुना

न्याय करिष्यामि। सः सैनिकम् आदिष्टवान- "शिशोः द्वे खण्डे कृत्वा

अर्धम् अर्धम् ताभ्यां यच्छ।"

तदैव एका महिला नृपस्य चरणयोः पतित्वा

अवदत्- “महाराज! एवं मा कुरु। शिशु

मा मारय। शिशु तस्यै एव महिलायै

यच्छतु।" बालकनृपः अवदत्- “सैव

शिशोः माता अस्ति।" चाणक्यः एतत्

सर्वम् अपश्यत् बालकस्य च न्यायं दृष्ट्वा

स्तब्धः जातः।

चाणक्यः बालकस्य मातुः अनुमत्या तं

तक्षशिलाम् अनयत्।

तक्षशिलाविश्वविद्यालये शिक्षाम् अधिगत्य सः बालकः कुशलः योद्धा

राजनीतिज्ञः च अभवत्।

सः चाणक्यस्य सहायतया नन्द नष्टवान् मगधदेशस्य च नृपः अभवत्। सः

'चन्द्रगुप्तमौर्यः' इति नाम्ना प्रसिद्ध : जात: चाणक्यः च तस्य महामन्त्री अभवत्।

चाणक्येन स्वकीयानुभवेन चिन्तनेन च राजनीतिम् आश्रितम् 'अर्थशास्त्रम्'

नामैकः ग्रन्थः लिखितः। अधुनापि अयं ग्रन्थ: विभिन्नस्तरेषु पाठ्यपुस्तकरूपेण

पाठ्यते।

Answered by manojlg2017
0

Answer:

concert in hindi anuvaad

Similar questions