CBSE BOARD X, asked by veenadsouza8104, 1 year ago

तद का शब्द रूप पुलिंग

Answers

Answered by rohan5101
10
here is ur answer dear
hope it helps you
Attachments:
Answered by sonalkul7824p348uz
11
एकवचन द्वीवचन बहुवचन
प्रथमा स: तौ ते
दितया ताम् तौ तान्
तृतया तेन ताभ्याम् तैः
चतुर्थी तस्मै ताभ्याम् तेभ्यः
पञ्चमी तस्मात् ताभ्याम् तेभ्यः
षष्ठी तस्य तयोः तेषाम्
सप्तमी तस्मिन् तयोः तेषु

sonalkul7824p348uz: sorry please wait
Similar questions