Music, asked by kattyabhinav40, 9 months ago

तव्यत प़त्यय के १०उदाहरण​

Answers

Answered by sonamkumar537
3

sry मैं आपके सवाल का जवाब नहीं जानता

Answered by kanishkathakur128
0

Answer:

तव्यत प्रत्ययः – Tavyat Pratyay in Sanskrit

तव्यत् प्रत्यय का प्रयोग हिन्दी भाषा के ‘चाहिए’ अथवा ‘योग्य’ इस अर्थ में होता है। इसका ‘तव्य’ भाग शेष रहता है और ‘त्’ का लोप हो जाता है। यह प्रत्यय भाववाच्य अथवा कर्मवाच्य में ही होता है। (कृत् प्रत्यय) तव्यत्’ प्रत्ययान्त शब्दों के रूप पुल्लिंग में राम के समान, स्त्रीलिङ्ग में रमा के समान और नपुंसकलिङ्ग में फल के समान चलते हैं।

तव्यत् – प्रत्ययान्तशब्दाः

धातुः प्रत्ययः पुल्लिङ्गः स्त्रीलिङ्गः नपुंसकलिङ्गः

पठ् + तव्यत् – पठितव्यः – पठितव्या – पठितव्यम्

एध + तव्यत् – एधितव्यः – एधितव्या – एधितव्यम्

भ + तव्यत् – भवितव्यः – भवितव्या – भवितव्यम्

दा + तव्यत् – दातव्यः – दातव्या – दातव्यम्

क + तव्यत् – कर्तव्यः – कर्त्तव्या – कर्त्तव्यम्

क्र + तव्यत् – क्रेतव्यः – क्रेतव्या – क्रेतव्यम्

ने + तव्यत् – नेतव्यः – नेतव्या – तव्यत्

ग्रह + ग्रहीतव्यः – ग्रहीतव्या – ग्रहीतव्यम् – तव्यत्

चो + चोरयितव्यः – चोरयितव्या – चोरयितव्यम्

जे + तव्यत् – जेतव्यः – जेतव्या – जेतव्यम्

दृश् + तव्यत् – द्रष्टव्यः – द्रष्टव्या – द्रष्टव्यम्

नम् + तव्यत् – नन्तवयः – नन्तव्या – नन्तव्यम्

रक्ष् + तव्यत् – रक्षितव्यः – रक्षितव्या – रक्षितव्यम्

पच् + तव्यत् – पक्तव्यः – पक्तव्या – पक्तव्यम्

हन् + तव्यत् – हन्तव्यः – हन्तव्या – हन्तव्यम्

हस् + तव्यत् – हसितव्या – हसितव्यम्

नर्ति + तव्यत् – नर्तितव्यः – नर्तितव्या – नर्तितव्यम्

पात + तव्यत् पातव्यः पातव्या पातव्यम्

श्रो + तव्यत् – श्रोतव्यः – श्रोतव्या – श्रोतव्यम्

लभ् + तव्यत् – लब्धव्यः – लब्धव्या – लब्धव्यम्

Similar questions