Hindi, asked by Bhatiyashabbir9992, 11 months ago

Ten lines on new year in sanskrit

Answers

Answered by AbsorbingMan
3

नववर्षस्य शुभाशया ।

सर्वे भवन्तु सुखिन:, सर्वे सन्तु निरामया ।

सर्वे भद्राणि पश्यन्तु ,आ कश्चित दु:खभाग भवेत् ।

******

नवीनं वर्षं नववर्षमिति। नूतनवर्षस्य समारम्भो अस्माकं भारतीयानां कदा भवति इति प्रायो ये सुपठिताः जनाः सन्ति तेSपि न जानन्ति। प्रायो हि समग्रे संसारे नववर्षारम्भः जनवरीमासस्य प्रथमतारिकायां भावतीति स्वीकुर्वन्ति मन्वतेSअपि च जनाः। किन्तु भारतीयपरम्परायां नववर्षस्य समारम्भः विक्रमसम्वत्सरस्य प्रथमेSहनि भवति, इति स्वीक्रियते। विक्रमादित्यः सम्वत्सरस्य प्रवर्तनञ्चकार। अतोSस्माकं भारतीयानां नववर्षारम्भः चैत्रशुक्लप्रतिपदि भवति। एवमेव क्रिश्चियन धर्मावलम्बिनः नववर्षाराम्भं जनवरीमासस्य प्रथमेSहनि स्वीकुर्वन्ति एवमेव मुस्लिम धर्मावलम्बिनो 'हिजरी सन्' समारम्भस्य प्रथमं दिनं नववर्षारंभदिनं वदन्ति। अस्माभिरस्माकं मान्यतानुरोधेन नववर्षमहोत्सवः एव चैत्रशुक्लप्रतिपदि समायोजनीयः।  


Similar questions