![\Large{ \bold{ \orange{ नमस्कार \: ....}}} \Large{ \bold{ \orange{ नमस्कार \: ....}}}](https://tex.z-dn.net/?f=+%5CLarge%7B+%5Cbold%7B+%5Corange%7B+%E0%A4%A8%E0%A4%AE%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%BE%E0%A4%B0+%5C%3A+....%7D%7D%7D)
✤ उपरोक्त प्रश्न संस्कृत के हैं, कृपया उन्हें स्पष्टीकरण के साथ उत्तर दें |
☯️ ध्यान दें:
सही उत्तर दें |
उत्तर में 30+ शब्द होने चाहिए |
स्पैमर दूर रहते हैं |
☀️ खुशी से जवाब देना ।।
![](https://hi-static.z-dn.net/files/d1c/e2313ce6b75a2ccaa2d6745f19d2ac00.jpg)
Answers
पिता - कुत्र अस्ति अद्यतनं समाचारपत्रम् ?
पुत्र - इंद मम पार्श्वे अस्ति ।
पिता - किं त्वं समाचारपत्रम् पठ्यते ?
पुत्र - न अहं तु केवलं खेल चित्राणि पश्यामि ।
पिता - त्वया कस्या खेलस्य चित्राणि पश्यसि ?
पुत्र - अह केवलं क्रिकेट - क्रीडानां चित्राणि पश्यामि ।
Explanation :
यहाँ हमने सिर्फ धातु रूप को ध्यान में रखते हुए यह उत्तर लिखे है।
- संस्कृत में 3 पुरुष होते हैं :
१)प्रथमपुरुष - तीस्रा व्यक्त
= ति / तः / न्ति
२) मध्यम् पुरुष - श्रोता
= सिः / थः / थ
३) उत्तम पुरुष - वकता
= मि / वः / मः
- हर पुरुष के लिए कर्ता भी विशेष होता है
प्रथमपुरुष -
एकवचन - सः - पुल्लिंग
सा - स्त्रीलिंग
तत् - नपुंसकलिंग
द्विवचन - तौ - पुल्लिंग
ते - स्त्रीलिंग
ते - नपुंसकलिंग
बहुवचन - ते - पुल्लिंग
ताः - स्त्रीलिंग
तानि - नपुंसकलिंग
मध्यमपुरुष -
एकवचन - त्वं
द्विवचन - युवां
बहुवचन - यूयं
उत्तमपुरुष -
एकवचन - अहं
द्विवचन - आवां
बहुवचन - वयं
पिता - कुत्र अस्ति अद्यतनं समाचारपत्रम् ?
पुत्र - इंद मम पार्श्वे अस्ति ।
पिता - किं त्वं समाचारपत्रम् पठ्यते ?
पुत्र - न अहं तु केवलं खेल चित्राणि पश्यामि ।
पिता - त्वया कस्या खेलस्य चित्राणि पश्यसि ?
पुत्र - अह केवलं क्रिकेट - क्रीडानां चित्राणि पश्यामि ।
Explanation :
यहाँ हमने सिर्फ धातु रूप को ध्यान में रखते हुए यह उत्तर लिखे है।
संस्कृत में 3 पुरुष होते हैं :
१)प्रथमपुरुष - तीस्रा व्यक्त
= ति / तः / न्ति
२) मध्यम् पुरुष - श्रोता
= सिः / थः / थ
३) उत्तम पुरुष - वकता
= मि / वः / मः
हर पुरुष के लिए कर्ता भी विशेष होता है
प्रथमपुरुष -
एकवचन - सः - पुल्लिंग
सा - स्त्रीलिंग
तत् - नपुंसकलिंग
द्विवचन - तौ - पुल्लिंग
ते - स्त्रीलिंग
ते - नपुंसकलिंग
बहुवचन - ते - पुल्लिंग
ताः - स्त्रीलिंग
तानि - नपुंसकलिंग
मध्यमपुरुष -
एकवचन - त्वं
द्विवचन - युवां
बहुवचन - यूयं