Hindi, asked by Anonymous, 6 months ago

दिल्लीनगरे अपि एका जन्तुशाला अस्ति । तत्र पञ्जरे सिंहा: गर्जन्ति । तत्र बहव: मृगा अपि सन्ति। मृगा: चरन्ति इत: तत: च धावन्ति । तत्र गजा: , भल्लुका: चित्रका: अपि सन्ति । एक: मयूर: नृत्यति । वृक्षे काक: चटक: श्येन: च तिष्ठन्ति । कुक्कुट: विचित्र: वदति । कपोत: श्येन: च उलूकं पश्यत: ।
एकपदेन उत्तरत–1
जन्तुशाला कुत्र अस्ति ?
विचित्र: क: वदति ?
पूर्णवाक्येन उत्तरत- 2
मृगा: किं कुर्वन्ति ?
वृक्षे के तिष्ठन्ति ?
निर्देशानुसारम् उत्तरत-2
‘मयूर: नृत्यति’ अत्र क्रिया पदं किम् ?
‘अत्र’ इति पदस्य किं विपरीत पदं गद्यांशे प्रयुक्तम्?​

Answers

Answered by riddhishpandey15054
1

Answer:

hi bro

Explanation:

I don't understanded you answer

Answered by sharmasheril334
2

Answer:

1. Dillinagre

2.kukkutah

1.Mrigah charanti itah tatah ch dhavanti

2.Vrikshe kakah chatkah shyenah ch tishthnti.

1.Mayurah

2.Tatra

Similar questions