World Languages, asked by ashaashi39, 6 months ago

दिल्ली दर्शन पर पांच पंक्तियां संस्कृत में​

Answers

Answered by manangoyal4563
4

Answer:

hello

Explanation:

दिल्ली भारतवर्षस्य हृदयम् अस्ति | इयं भारतस्य राजधानी अस्ति | सम्पूर्ण भारतवर्षस्य  संचालनं दिल्ल्या: भवति | अस्य प्राचीननाम: हस्तिनापुर:, इंद्रप्रस्थ: अपि स्त: | भारतस्य संसदभवनं उच्चततं न्यालय: अपि च अत्रेव अस्ति | दिल्ली बहुजनसंख्यक: राज्यं वर्तते | दिल्ली   प्रगते: पथे अग्रसरम् अस्ति, अत्र प्रतिदिवसं नूतनां भावानां निर्माणं, मेट्रो-रेलयानस्य प्रसार:, वहानाय  सुसज्जित: क्रमबद्ध: मार्गानां निर्माणं अनुवर्तते | अस्य प्रदेशस्य शिक्षा-व्यवस्था तथा च शासन-व्यवस्था  उचितमस्ति |

Similar questions