Math, asked by maharajsinghsudan, 5 months ago

दीपोत्सव: प्रकाश-पर्व अस्ति। अय अन्धकारस्य उपरि
विजयस्य प्रतीक: अपि अस्ति। अस्मिन् दिने जनाः लक्ष्मी-पूजनम् अपि कुर्वन्ति। सर्वत्र आनन्दस्य उल्लासस्य च
वातावरणं भवति। सर्वे निजस्वार्थं वैरं वा त्यक्त्वा परस्परं मिलन्ति प्रसन्नाः च भवन्ति। क्षेत्रात् यत् नवीनम् अन्नं गृहे
आगच्छति, तस्य अपि यज्ञं दीपोत्सवे भवति तथा च जनाः तस्य नवीनस्य अन्नस्य उपयोगं प्रारम्भं कुर्वन्ति।
दीपोत्सवः अस्मभ्यं परस्परं स्नेहयुक्तस्य व्यवहारस्य शिक्षां ददाति, निरन्तरं प्रकाशशीला: च भवेम इति शिक्षयति।
शब्दार्थाः - केचिद् - कुछ, उत्साहेन - उत्साह से, संहारं कृत्वा - मारकर, वासिनः - निवास करने वाले,
कालात् - समय से, अद्य आज, मिष्टान्नस्य - मिठाई का, नवीनानि - नए/नूतन, सर्वत्र - सभी जगह,
शताधिकान् - सौ से अधिक, अवली - पंक्ति, वैर - शत्रुता, ज्वालयन्ति - जलाते हैं, क्षेत्रात्- खेत से।
आचार्याय
अन्येषां भारतीयोत्सवानां ज्ञानम् “पी० पी० टी०" माध्यमेन छात्रान् कारयतु। वर्णनं सरल-संस्कृतेन एव
करोतु। छात्राणां सहभागिता अपि भवेत्।
208hhjhh​

Answers

Answered by aryanmishra8717
0

Answer:

pls follow me on this app pls pls pls pls pls pls pls

Answered by zipathan939
2

Answer:

plz thank my answers.

Step-by-step explanation:

bulk b hhh k

Similar questions