Hindi, asked by poonamkumari3518, 5 months ago

दुर्गापूजायाः विषये अनेकाः कथा:
प्रचलिताः सन्ति। रावणेन सह युद्धात्
पूर्वं श्रीरामः दशदिनानि यावत् दुर्गायाः-
पूजां कृतवान्। तस्याः प्रसादेन सः रावणं
हतवान् लङ्कायां विजय प्राप्तवान् च।
तस्य विजयस्य स्मरणाय प्रतिवर्षम् इयं
दुर्गापूजा अनुष्ठिता भवति। अनेकेषु
स्थानेषु प्रतिवर्षम् अस्मिन्नवसरे
रामलीलायाः प्रदर्शनं भवति पूजायाः
अन्तिमः
दिवस: विजयादशमी'
कथ्यते।​

Answers

Answered by radhikagoyal336
0

can't understand anything........

Similar questions