Hindi, asked by chandubhawsar79, 6 months ago

द्वितीयः पाठः
स्वर्णकाकः
प्रस्तुतोऽयं पाठः श्रीपाशास्त्रिणा विरचितम् "विश्वकथाशतकम्" इति कथामडग्रहात
गृहीतोऽस्ति। अत्र विविधराष्ट्रेषु व्याप्तानां शतं लोककथानां वर्णन विद्यते। एषा कथा वर्म
(म्यांमार) देशस्य श्रेष्ठा लोककथा अस्ति। अस्यां कथायां लोभस्य दुष्परिणामः तथा च
त्यागस्य सुपरिणामः स्वर्णपक्षकाकमाध्यमेन वर्णितोऽस्ति।
पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्। तस्याः च एका दुहिता विनम्रा मनोहरा
चासीत्। एकदा माता स्थाल्यां तण्डुलान् निक्षिप्य पुत्रीम् आदिशत्। “सूर्यातपे तण्डुलान
खगेभ्यो रक्षा" किञ्चित् कालादनन्तरम् एको विचित्रः काकः समुडीय तस्याः समीपम
अगच्छत्।
2020-21​

Answers

Answered by drishtisingh156
3

श्रीपाशास्त्रिणा विरचितम् "विश्वकथाशतकम्" इति कथामडग्रहात

गृहीतोऽस्ति। अत्र विविधराष्ट्रेषु व्याप्तानां शतं लोककथानां वर्णन विद्यते। एषा कथा वर्म(म्यांमार) देशस्य श्रेष्ठा लोककथा अस्ति। अस्यां कथायां लोभस्य दुष्परिणामतथा चत्यागस्य सुपरिणामः स्वर्णपक्षकाकमाध्यमेन वर्णितोऽस्ति।पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्। तस्याः च एका दुहिता विनम्रा मनोहराचासीत्। एकदा माता स्थाल्यां तण्डुलान् निक्षिप्य पुत्रीम् आदिशत्। “सूर्यातपे तण्डुलानखगेभ्यो रक्षा" किञ्चित् कालादनन्तरम् एको विचित्रः काकः समुडीय तस्याः समीपमअगच्छत्।

hope it HELPS you

follow me

Similar questions