History, asked by ayushlimbani25, 1 month ago

दशमः पाठः
कृषिका: कर्मवीराः
सूर्यस्तपतु मेघाः वा वर्षन्तु विपुलं जलम्।
कृषिका कृषिको नित्यं शीतकालेऽपि कर्मठौ ।।1।।
ग्रीष्मे शरीरं सस्वेदं शीते कम्पमयं सदा।
शरीर
182 A.
(हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः ।2।।
पादयोन पदत्राणे शरीरे वसनानि नो।
निर्धनं जीवनं कष्टं सुखं दूरे हि तिष्ठति ।।3।।
गृहं जीर्ण न वर्षासु वृष्टिं वारयितुं क्षमम्।
तथापि कर्मवीरत्वं कृषिकाणां न नश्यति ।।4।।
तयोः श्रमेण क्षेत्राणि सस्यपूर्णानि सर्वदा।
धरित्री सरसा जाता या शुष्का कण्टकावृता 11511
शाकमनं फलं दुग्धं दत्त्वा सर्वेभ्य एव तौ।
क्षुधा-तृषाकुलौ नित्यं विचित्रौ जन-पालको ।।6।।​

Answers

Answered by preeti010786rabendra
1

Answer:

Please like me and follow

Explanation:

You are in 6 class I am also in 6 class

Similar questions