India Languages, asked by Sobti39, 8 months ago

दष्टवा मञ्जूषायां प्रदत्तशब्दाना सहायतया पञ्चसु संस्कृतवाक्येषु चित्रवर्णनं करुत।

Describe the picture in five sentences in Sanskrit with the help of words given in the box.)
मञ्जषा- मिलित्वा, वर्णम्, गायन्ति, वादयतः, नृत्यन्ति,
द्वौ जनौ, बालकाः, आनन्दयन्ति, होलिकोत्सवः, ढोलकम्










Attachments:

Answers

Answered by pvaishnavi535
2

Answer:

दौ जनौ बालकाः मिलित्वा वर्णम् गानति,आननदयनति,नृत्यनति,ढोलकम्,वादयत‍‍‌‌: होलिकोत्सव: ।।

Similar questions