India Languages, asked by kartikaysrivastava57, 5 months ago

दधिपुच्छ: गुहायाः बहिः किम् अपश्यत् ?​

Answers

Answered by mahendranath1542
1

Answer:

UNSEEN PASSAGES

NCERT BOOKS

MCQ QUESTIONS

WORKSHEETS

Learn CBSE

NCERT Solutions for Class 6, 7, 8, 9, 10, 11 and 12

NCERT Solutions for Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता

July 15, 2019 by Sastry CBSE

NCERT Solutions for Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता

अभ्यासः (Exercise)

प्रश्नः 1.

उच्चारणं कुरुत-(उच्चारण कीजिए-).

कस्मिश्चित्

विचिन्त्य

साध्विदम्

क्षुधार्तः

एतच्छ्रुत्वा

भयसन्त्रस्तमनसाम्

सिंहपदपद्धतिः

समाह्वानम्

प्रतिध्वनिः

उत्तरम्:

छात्रः स्वमेव उच्चारणं करिष्यति। (विद्यार्थी स्वयं उच्चारण करें)

प्रश्नः 2.

एकपदेन उत्तरं लिखत-(एक पद में उत्तर लिखिए)

(क) सिंहस्य नाम किम्?

(ख) गुहायाः स्वामी कः आसीत्?

(ग) सिंहः कस्मिन् समये गुहायाः समीपे आगतः?

(घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते?

(ङ) गुहा केन प्रतिध्वनिता?

उत्तरम्:

(क) खरनखरः,

(ख) दधिपुच्छः,

(ग) सूर्यास्तसमये,

(घ) भयसंत्रस्तमनसाम्,

(ङ) उच्चगर्जनेन।

प्रश्नः 3.

पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए)

(क) खरनखरः कुत्र प्रतिवसति स्म?

(ख) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्?

(ग) शृगालः किम् अचिन्तयत्?

(घ) शृगालः कुत्र पलायित:?

(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?

(च) कः शोभते?

उत्तरम्:

(क) खरनखरः कस्मिश्चित् वने प्रतिवसति स्म।

(ख) महतीं गुहां दृष्ट्वा सिंह: अचिन्तयत्-‘नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अत: अत्रैव निगूढो भूत्वा तिष्ठामि” इति।

(ग) शृगालः अचिन्तयत्-“अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्ति इति तर्कयामि। तत् किं करवाणि?”

(घ) शृगालः दूरं पलायितः।

(ङ) गुहासमीपमागत्य शृगालः सिंहपदपद्धतिं पश्यति।

(च) यः अनागतं कुरुते सः शोभते।

प्रश्नः 4.

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्?

(ख) धिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्?

(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति?

(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?

(ङ) आह्वानेन शृगाल: बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?

उत्तरम्:

(क) कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान्?

(ख) किम् नाम शृगालः गुहायाः स्वामी आसीत्?

(ग) एषा गुहा कस्य सदा आह्वानं करोति?

(घ) भयसन्त्रस्तमनसां कीदृश्यः न प्रवर्तन्ते?

(ङ) आह्वानेन शृगालः कस्मिन् प्रविश्य सिंहस्य भोज्यं भविष्यति?

प्रश्नः 5.

घटनाक्रमानुसारं वाक्यानि लिखत-(वाक्यों को घटना के क्रम अनुसार लिखिए-)

(क) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।

(ख) सिंह: एका महतीं गुहाम् अपश्यत्।

(ग) परिभ्रम सिंहः क्षुधात जातः।

(घ) दूरस्थः शृगालः रवं कर्तुमारब्धः।।

(ङ) सिंहः शृगालस्य आह्वानमकरोत्।

(च) दूरं पलायमानः शृगालः श्लोकमपठत्।

(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः।

उत्तरम्:

(क) परिभ्रम सिंहः क्षुधार्ता जातः।

(ख) सिंह: एकां महतीं गुहाम् अपश्यत्।।

(ग) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।

(घ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः।

(ङ) दूरस्थः शृगालः रवं कर्तुमारब्धः।

(च) सिंहः शृगालस्य आह्वानमकरोत्।

(छ) दूरं पलायमानः शृगालः श्लोकमपठत्।

Similar questions