The story of 100 words in sanskrit
Answers
Answered by
10
Hope I was helpful......plss mark me brainliest.....
Attachments:
![](https://hi-static.z-dn.net/files/d3d/a0c34aefcc811d754711bd53e8ebfba2.jpg)
Answered by
1
तस्माच्चिरायुरिच्छत नृपेण मूर्खोऽनुचरो न रक्षणियः ।
कस्यचिद्राझो नित्यं वानरोऽतिभक्तिपरोऽङ्गसेवकोऽन्तःपुरेऽप्यप्रतिषिद्ध्प्रसरोऽतिविश्वासस्थानप्रभूत् ।
एकदा राझो निद्रागतस्य वानरो व्यजनं नीत्वा वायुं विदधति राझो वक्षःस्थलोपरि मक्षिकोपविष्टा । व्यजनेन मुहुर्मुहुर्निषिध्यमानापि पुनः पुनस्तश्रैथपविशति । ततस्तेन स्वभावचपलेन मूर्खेण वानरेण क्रुधेन सता तिक्ष्णं खड्गमादाय तस्या उपरि प्रहारो विहितः । ततो मक्षिका उड्डिय गता । तेन शितधारेणासिना राझो वक्षो द्विधा जातं, राजा मृतश्च ।
Similar questions